A 150-23 Kāmakalākālīmantrabheda

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/23
Title: Kāmakalākālīmantrabheda
Dimensions: 17 x 11 cm x 9 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/43
Remarks:


Reel No. A 150-23 Inventory No. 29829

Title Kāmakalākālīmaṃtrabheda

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.2 x 11.2 cm

Folios 9

Lines per Folio 6–7

Foliation figures are not given

Place of Deposit NAK

Accession No. 3/43

Manuscript Features

Excerpts

Beginning

❖ atha kāmakalākālyā maṃtrabhedāḥ ||   ||

klīṃ krīṃ kūṃ kroṃ sphroṃ kāmakalākā(2)li sphroṃ kroṃ hūṃ krīṃ klīṃ svāhā ||   || asya śrīkāmakalākālīmaṃtrasya mahākā(3)la ṛṣir bṛhatī chaṃdaḥ kāmakalākālīdevatā klīṃ bījaṃ hūṃ śaktiḥ klīṃ kīlakaṃ || (4) sarvvasiddhisādhane viniyogaḥ ||   || (exp. 3a:1–4)

End

nirākāraṃ nirālaṃbaṃ nirvvika(4)lpaṃ niraṃjanam |

jyotirmmayaṃ paraṃ brahma smared uṣasi sādhakaḥ || ||

i(5)ti dhyātvā mūlamaṃtraṃ yathāśakti japitvā praṇamet ||  ||

oṃ ādyaṃta(6)madhyarahitaṃ jyotirmmayam anākulaṃ |

sarvvavyāpti nirākāraṃ paraṃ brahma na(exp10b1)mo stu te ||  ||

atha mahānirvvāṇavākyam ||  ||

aṃtajyotir (!) bbahirjo(2)tir vvyāpakajyotir eva ca |

tritatvasahitaṃ jyotiḥ sarvvaṃ jyotir ahaṃ (3) sadā ||

oṃ brahma svāhā || oṃ paraṃ brahma svāhā || oṃ śabdabrahma svāhā ||  (exp. 10a:3–10b3)

Colophon

(fol.)

Microfilm Details

Reel No. A 150/23

Date of Filming 08-10-1971

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 11-05-2006

Bibliography